B 65-14 Pañcadaśī

Manuscript culture infobox

Filmed in: B 65/14
Title: Pañcadaśī
Dimensions: 35 x 17 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5636
Remarks:

Reel No. B 65/14

Inventory No. 42548

Title Citradīpaprakaraṇa and Citradīpaprakaraṇavyākhyā

Remarks a commentary on Pañcadaśī.

Author Vidyāraṇya, Rāmakṛṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio 2.

Size 35.0 x 17.0 cm

Binding Hole

Folios 23

Lines per Folio 13–15

Foliation figures in the upper left-hand margin under the abbreviation paṃca. ci. dī. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5636

Manuscript Features

Excerpts

Beginning of the root text

yathā citrapaṭe dṛṣṭam avasthānāṃ catuṣṭayaṃ
paramātmani vijñeyaṃ tathāvasthā catuṣṭayaṃ 1

yathā dhauto ghaṭṭitaś ca lāṃchito raṃjitaḥ paṭaḥ
cid aṃtaryāmi (!) sūtrātmā virāḍātmā tatheryate 2 (fol. 1v7–8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

natvā śrībhāratītīrthavidyāraṇyamunīśvarau
kriyate citradīpasya vyākhyā tātparyabodhinī 1

cikīrṣitasya graṃthasya niṣpratyūhaparipūraṇāya paramātmanīti padeneṣṭadevatātatvānusaṃdhānalakṣaṇaṃ maṃgalam ācarann asya graṃthasya vedāṃtaprakaraṇatvāt tadīyair eva viṣayādibhis tadvattāsiddhiṃ manasi nidhāyādhyāropāpavādābhyāṃ niṣprapaṃcaṃ prapaṃcyate iti nyāyam anusṛtya paramātmany āropitasya jagataḥ sthitiprakāraṃ sadṛṣṭāṃtaṃ pratijānīte yatheti citrepaṭe yathā vakṣyamāṇānām avasthānāṃ catuṣṭayaṃ tathā evaṃ paramātmany api vakṣyamāṇam avasthācatuṣṭayaṃ jñeyam iti 1 (fol. 1v1–4)

End of the root text

jagaccitraṃ svacaitanye paṭe citram ivārpitaṃ
māyayā tad upekṣyaiva caitanye pariśeṣyatāṃ 89

citradīpam imaṃ nityaṃ ye[ʼ]na(!)saṃdadhate budhāḥ
paśyaṃto[ʼ]pi jagaccitraṃ na te muhyaṃti pūrvavat 290 (fol. 24r6–7)

End of the commentary

kiṃ tarhi pratipattavyam ity ata āha svasveti sarveṣāṃ brahmāham asmīti jñānam ekākāraṃ niravadyabrahmarūpeṇāvasthānaṃ ca samānam iti bhāvaḥ 288 prakaraṇāsyāsya tātparyaṃ saṃkṣipya darśayati jagad iti 299 graṃthābhyāsasaphalam āha citradīpam iti 290 (fol. 24r3–9)

Colophon of root text

citradīpaḥ samāptaḥ (fol. 24r7)

Colophon of the commentary

iti paramahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyaśrīcaraṇaśiṣyeṇa rāmakṛṣṇākhyaviduṣā viracitaṃ tātparyabodhinīnāmakaṃ citradīpavyākhyānaṃ samāptaṃ || śrīr astu (fol. 24r9–10)

Microfilm Details

Reel No. B 65/14

Date of Filming none

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r, 10v and 12r. Folios 11 and 12 are filmed in reverse order.

Catalogued by BK

Date 07-11-2007