B 65-14 Pañcadaśī
Manuscript culture infobox
Filmed in: B 65/14
Title: Pañcadaśī
Dimensions: 35 x 17 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5636
Remarks:
Reel No. B 65/14
Inventory No. 42548
Title Citradīpaprakaraṇa and Citradīpaprakaraṇavyākhyā
Remarks a commentary on Pañcadaśī.
Author Vidyāraṇya, Rāmakṛṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folio 2.
Size 35.0 x 17.0 cm
Binding Hole
Folios 23
Lines per Folio 13–15
Foliation figures in the upper left-hand margin under the abbreviation paṃca. ci. dī. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/5636
Manuscript Features
Excerpts
Beginning of the root text
yathā citrapaṭe dṛṣṭam avasthānāṃ catuṣṭayaṃ
paramātmani vijñeyaṃ tathāvasthā catuṣṭayaṃ 1
yathā dhauto ghaṭṭitaś ca lāṃchito raṃjitaḥ paṭaḥ
cid aṃtaryāmi (!) sūtrātmā virāḍātmā tatheryate 2 (fol. 1v7–8)
Beginning of the commentary
śrīgaṇeśāya namaḥ ||
natvā śrībhāratītīrthavidyāraṇyamunīśvarau
kriyate citradīpasya vyākhyā tātparyabodhinī 1
cikīrṣitasya graṃthasya niṣpratyūhaparipūraṇāya paramātmanīti padeneṣṭadevatātatvānusaṃdhānalakṣaṇaṃ maṃgalam ācarann asya graṃthasya vedāṃtaprakaraṇatvāt tadīyair eva viṣayādibhis tadvattāsiddhiṃ manasi nidhāyādhyāropāpavādābhyāṃ niṣprapaṃcaṃ prapaṃcyate iti nyāyam anusṛtya paramātmany āropitasya jagataḥ sthitiprakāraṃ sadṛṣṭāṃtaṃ pratijānīte yatheti citrepaṭe yathā vakṣyamāṇānām avasthānāṃ catuṣṭayaṃ tathā evaṃ paramātmany api vakṣyamāṇam avasthācatuṣṭayaṃ jñeyam iti 1 (fol. 1v1–4)
End of the root text
jagaccitraṃ svacaitanye paṭe citram ivārpitaṃ
māyayā tad upekṣyaiva caitanye pariśeṣyatāṃ 89
citradīpam imaṃ nityaṃ ye[ʼ]na(!)saṃdadhate budhāḥ
paśyaṃto[ʼ]pi jagaccitraṃ na te muhyaṃti pūrvavat 290 (fol. 24r6–7)
End of the commentary
kiṃ tarhi pratipattavyam ity ata āha svasveti sarveṣāṃ brahmāham asmīti jñānam ekākāraṃ niravadyabrahmarūpeṇāvasthānaṃ ca samānam iti bhāvaḥ 288 prakaraṇāsyāsya tātparyaṃ saṃkṣipya darśayati jagad iti 299 graṃthābhyāsasaphalam āha citradīpam iti 290 (fol. 24r3–9)
Colophon of root text
citradīpaḥ samāptaḥ (fol. 24r7)
Colophon of the commentary
iti paramahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyaśrīcaraṇaśiṣyeṇa rāmakṛṣṇākhyaviduṣā viracitaṃ tātparyabodhinīnāmakaṃ citradīpavyākhyānaṃ samāptaṃ || śrīr astu (fol. 24r9–10)
Microfilm Details
Reel No. B 65/14
Date of Filming none
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v–7r, 10v and 12r. Folios 11 and 12 are filmed in reverse order.
Catalogued by BK
Date 07-11-2007